Declension table of ?surataraṅginDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | surataraṅgi | surataraṅgiṇī | surataraṅgīṇi |
Vocative | surataraṅgin surataraṅgi | surataraṅgiṇī | surataraṅgīṇi |
Accusative | surataraṅgi | surataraṅgiṇī | surataraṅgīṇi |
Instrumental | surataraṅgiṇā | surataraṅgibhyām | surataraṅgibhiḥ |
Dative | surataraṅgiṇe | surataraṅgibhyām | surataraṅgibhyaḥ |
Ablative | surataraṅgiṇaḥ | surataraṅgibhyām | surataraṅgibhyaḥ |
Genitive | surataraṅgiṇaḥ | surataraṅgiṇoḥ | surataraṅgiṇām |
Locative | surataraṅgiṇi | surataraṅgiṇoḥ | surataraṅgiṣu |