Declension table of ?surataprasaṅginDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | surataprasaṅgi | surataprasaṅginī | surataprasaṅgīni |
Vocative | surataprasaṅgin surataprasaṅgi | surataprasaṅginī | surataprasaṅgīni |
Accusative | surataprasaṅgi | surataprasaṅginī | surataprasaṅgīni |
Instrumental | surataprasaṅginā | surataprasaṅgibhyām | surataprasaṅgibhiḥ |
Dative | surataprasaṅgine | surataprasaṅgibhyām | surataprasaṅgibhyaḥ |
Ablative | surataprasaṅginaḥ | surataprasaṅgibhyām | surataprasaṅgibhyaḥ |
Genitive | surataprasaṅginaḥ | surataprasaṅginoḥ | surataprasaṅginām |
Locative | surataprasaṅgini | surataprasaṅginoḥ | surataprasaṅgiṣu |