Declension table of ?surahaḥsthānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | surahaḥsthānam | surahaḥsthāne | surahaḥsthānāni |
Vocative | surahaḥsthāna | surahaḥsthāne | surahaḥsthānāni |
Accusative | surahaḥsthānam | surahaḥsthāne | surahaḥsthānāni |
Instrumental | surahaḥsthānena | surahaḥsthānābhyām | surahaḥsthānaiḥ |
Dative | surahaḥsthānāya | surahaḥsthānābhyām | surahaḥsthānebhyaḥ |
Ablative | surahaḥsthānāt | surahaḥsthānābhyām | surahaḥsthānebhyaḥ |
Genitive | surahaḥsthānasya | surahaḥsthānayoḥ | surahaḥsthānānām |
Locative | surahaḥsthāne | surahaḥsthānayoḥ | surahaḥsthāneṣu |