Declension table of ?supuṭa

Deva

NeuterSingularDualPlural
Nominativesupuṭam supuṭe supuṭāni
Vocativesupuṭa supuṭe supuṭāni
Accusativesupuṭam supuṭe supuṭāni
Instrumentalsupuṭena supuṭābhyām supuṭaiḥ
Dativesupuṭāya supuṭābhyām supuṭebhyaḥ
Ablativesupuṭāt supuṭābhyām supuṭebhyaḥ
Genitivesupuṭasya supuṭayoḥ supuṭānām
Locativesupuṭe supuṭayoḥ supuṭeṣu

Compound supuṭa -

Adverb -supuṭam -supuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria