Declension table of ?supīḍita

Deva

NeuterSingularDualPlural
Nominativesupīḍitam supīḍite supīḍitāni
Vocativesupīḍita supīḍite supīḍitāni
Accusativesupīḍitam supīḍite supīḍitāni
Instrumentalsupīḍitena supīḍitābhyām supīḍitaiḥ
Dativesupīḍitāya supīḍitābhyām supīḍitebhyaḥ
Ablativesupīḍitāt supīḍitābhyām supīḍitebhyaḥ
Genitivesupīḍitasya supīḍitayoḥ supīḍitānām
Locativesupīḍite supīḍitayoḥ supīḍiteṣu

Compound supīḍita -

Adverb -supīḍitam -supīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria