Declension table of ?supariviṣṭa

Deva

NeuterSingularDualPlural
Nominativesupariviṣṭam supariviṣṭe supariviṣṭāni
Vocativesupariviṣṭa supariviṣṭe supariviṣṭāni
Accusativesupariviṣṭam supariviṣṭe supariviṣṭāni
Instrumentalsupariviṣṭena supariviṣṭābhyām supariviṣṭaiḥ
Dativesupariviṣṭāya supariviṣṭābhyām supariviṣṭebhyaḥ
Ablativesupariviṣṭāt supariviṣṭābhyām supariviṣṭebhyaḥ
Genitivesupariviṣṭasya supariviṣṭayoḥ supariviṣṭānām
Locativesupariviṣṭe supariviṣṭayoḥ supariviṣṭeṣu

Compound supariviṣṭa -

Adverb -supariviṣṭam -supariviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria