Declension table of ?sunikṣiptaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sunikṣiptam | sunikṣipte | sunikṣiptāni |
Vocative | sunikṣipta | sunikṣipte | sunikṣiptāni |
Accusative | sunikṣiptam | sunikṣipte | sunikṣiptāni |
Instrumental | sunikṣiptena | sunikṣiptābhyām | sunikṣiptaiḥ |
Dative | sunikṣiptāya | sunikṣiptābhyām | sunikṣiptebhyaḥ |
Ablative | sunikṣiptāt | sunikṣiptābhyām | sunikṣiptebhyaḥ |
Genitive | sunikṣiptasya | sunikṣiptayoḥ | sunikṣiptānām |
Locative | sunikṣipte | sunikṣiptayoḥ | sunikṣipteṣu |