Declension table of ?suniṣṭhitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | suniṣṭhitam | suniṣṭhite | suniṣṭhitāni |
Vocative | suniṣṭhita | suniṣṭhite | suniṣṭhitāni |
Accusative | suniṣṭhitam | suniṣṭhite | suniṣṭhitāni |
Instrumental | suniṣṭhitena | suniṣṭhitābhyām | suniṣṭhitaiḥ |
Dative | suniṣṭhitāya | suniṣṭhitābhyām | suniṣṭhitebhyaḥ |
Ablative | suniṣṭhitāt | suniṣṭhitābhyām | suniṣṭhitebhyaḥ |
Genitive | suniṣṭhitasya | suniṣṭhitayoḥ | suniṣṭhitānām |
Locative | suniṣṭhite | suniṣṭhitayoḥ | suniṣṭhiteṣu |