Declension table of ?sunāthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sunātham | sunāthe | sunāthāni |
Vocative | sunātha | sunāthe | sunāthāni |
Accusative | sunātham | sunāthe | sunāthāni |
Instrumental | sunāthena | sunāthābhyām | sunāthaiḥ |
Dative | sunāthāya | sunāthābhyām | sunāthebhyaḥ |
Ablative | sunāthāt | sunāthābhyām | sunāthebhyaḥ |
Genitive | sunāthasya | sunāthayoḥ | sunāthānām |
Locative | sunāthe | sunāthayoḥ | sunātheṣu |