Declension table of ?sunṛśaṃsakṛtDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sunṛśaṃsakṛt | sunṛśaṃsakṛtī | sunṛśaṃsakṛnti |
Vocative | sunṛśaṃsakṛt | sunṛśaṃsakṛtī | sunṛśaṃsakṛnti |
Accusative | sunṛśaṃsakṛt | sunṛśaṃsakṛtī | sunṛśaṃsakṛnti |
Instrumental | sunṛśaṃsakṛtā | sunṛśaṃsakṛdbhyām | sunṛśaṃsakṛdbhiḥ |
Dative | sunṛśaṃsakṛte | sunṛśaṃsakṛdbhyām | sunṛśaṃsakṛdbhyaḥ |
Ablative | sunṛśaṃsakṛtaḥ | sunṛśaṃsakṛdbhyām | sunṛśaṃsakṛdbhyaḥ |
Genitive | sunṛśaṃsakṛtaḥ | sunṛśaṃsakṛtoḥ | sunṛśaṃsakṛtām |
Locative | sunṛśaṃsakṛti | sunṛśaṃsakṛtoḥ | sunṛśaṃsakṛtsu |