Declension table of ?sumaṅgalākhyastotraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sumaṅgalākhyastotram | sumaṅgalākhyastotre | sumaṅgalākhyastotrāṇi |
Vocative | sumaṅgalākhyastotra | sumaṅgalākhyastotre | sumaṅgalākhyastotrāṇi |
Accusative | sumaṅgalākhyastotram | sumaṅgalākhyastotre | sumaṅgalākhyastotrāṇi |
Instrumental | sumaṅgalākhyastotreṇa | sumaṅgalākhyastotrābhyām | sumaṅgalākhyastotraiḥ |
Dative | sumaṅgalākhyastotrāya | sumaṅgalākhyastotrābhyām | sumaṅgalākhyastotrebhyaḥ |
Ablative | sumaṅgalākhyastotrāt | sumaṅgalākhyastotrābhyām | sumaṅgalākhyastotrebhyaḥ |
Genitive | sumaṅgalākhyastotrasya | sumaṅgalākhyastotrayoḥ | sumaṅgalākhyastotrāṇām |
Locative | sumaṅgalākhyastotre | sumaṅgalākhyastotrayoḥ | sumaṅgalākhyastotreṣu |