Declension table of ?sukhaprekṣyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sukhaprekṣyam | sukhaprekṣye | sukhaprekṣyāṇi |
Vocative | sukhaprekṣya | sukhaprekṣye | sukhaprekṣyāṇi |
Accusative | sukhaprekṣyam | sukhaprekṣye | sukhaprekṣyāṇi |
Instrumental | sukhaprekṣyeṇa | sukhaprekṣyābhyām | sukhaprekṣyaiḥ |
Dative | sukhaprekṣyāya | sukhaprekṣyābhyām | sukhaprekṣyebhyaḥ |
Ablative | sukhaprekṣyāt | sukhaprekṣyābhyām | sukhaprekṣyebhyaḥ |
Genitive | sukhaprekṣyasya | sukhaprekṣyayoḥ | sukhaprekṣyāṇām |
Locative | sukhaprekṣye | sukhaprekṣyayoḥ | sukhaprekṣyeṣu |