Declension table of ?sukhapravepa

Deva

NeuterSingularDualPlural
Nominativesukhapravepam sukhapravepe sukhapravepāṇi
Vocativesukhapravepa sukhapravepe sukhapravepāṇi
Accusativesukhapravepam sukhapravepe sukhapravepāṇi
Instrumentalsukhapravepeṇa sukhapravepābhyām sukhapravepaiḥ
Dativesukhapravepāya sukhapravepābhyām sukhapravepebhyaḥ
Ablativesukhapravepāt sukhapravepābhyām sukhapravepebhyaḥ
Genitivesukhapravepasya sukhapravepayoḥ sukhapravepāṇām
Locativesukhapravepe sukhapravepayoḥ sukhapravepeṣu

Compound sukhapravepa -

Adverb -sukhapravepam -sukhapravepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria