Declension table of ?sukhadāyakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sukhadāyakam | sukhadāyake | sukhadāyakāni |
Vocative | sukhadāyaka | sukhadāyake | sukhadāyakāni |
Accusative | sukhadāyakam | sukhadāyake | sukhadāyakāni |
Instrumental | sukhadāyakena | sukhadāyakābhyām | sukhadāyakaiḥ |
Dative | sukhadāyakāya | sukhadāyakābhyām | sukhadāyakebhyaḥ |
Ablative | sukhadāyakāt | sukhadāyakābhyām | sukhadāyakebhyaḥ |
Genitive | sukhadāyakasya | sukhadāyakayoḥ | sukhadāyakānām |
Locative | sukhadāyake | sukhadāyakayoḥ | sukhadāyakeṣu |