Declension table of ?sukhāvagāhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sukhāvagāham | sukhāvagāhe | sukhāvagāhāni |
Vocative | sukhāvagāha | sukhāvagāhe | sukhāvagāhāni |
Accusative | sukhāvagāham | sukhāvagāhe | sukhāvagāhāni |
Instrumental | sukhāvagāhena | sukhāvagāhābhyām | sukhāvagāhaiḥ |
Dative | sukhāvagāhāya | sukhāvagāhābhyām | sukhāvagāhebhyaḥ |
Ablative | sukhāvagāhāt | sukhāvagāhābhyām | sukhāvagāhebhyaḥ |
Genitive | sukhāvagāhasya | sukhāvagāhayoḥ | sukhāvagāhānām |
Locative | sukhāvagāhe | sukhāvagāhayoḥ | sukhāvagāheṣu |