Declension table of ?sukṛṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sukṛṣṭam | sukṛṣṭe | sukṛṣṭāni |
Vocative | sukṛṣṭa | sukṛṣṭe | sukṛṣṭāni |
Accusative | sukṛṣṭam | sukṛṣṭe | sukṛṣṭāni |
Instrumental | sukṛṣṭena | sukṛṣṭābhyām | sukṛṣṭaiḥ |
Dative | sukṛṣṭāya | sukṛṣṭābhyām | sukṛṣṭebhyaḥ |
Ablative | sukṛṣṭāt | sukṛṣṭābhyām | sukṛṣṭebhyaḥ |
Genitive | sukṛṣṭasya | sukṛṣṭayoḥ | sukṛṣṭānām |
Locative | sukṛṣṭe | sukṛṣṭayoḥ | sukṛṣṭeṣu |