Declension table of ?sujīvitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sujīvitam | sujīvite | sujīvitāni |
Vocative | sujīvita | sujīvite | sujīvitāni |
Accusative | sujīvitam | sujīvite | sujīvitāni |
Instrumental | sujīvitena | sujīvitābhyām | sujīvitaiḥ |
Dative | sujīvitāya | sujīvitābhyām | sujīvitebhyaḥ |
Ablative | sujīvitāt | sujīvitābhyām | sujīvitebhyaḥ |
Genitive | sujīvitasya | sujīvitayoḥ | sujīvitānām |
Locative | sujīvite | sujīvitayoḥ | sujīviteṣu |