Declension table of ?sujīrṇaśatakhaṇḍamayaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sujīrṇaśatakhaṇḍamayam | sujīrṇaśatakhaṇḍamaye | sujīrṇaśatakhaṇḍamayāni |
Vocative | sujīrṇaśatakhaṇḍamaya | sujīrṇaśatakhaṇḍamaye | sujīrṇaśatakhaṇḍamayāni |
Accusative | sujīrṇaśatakhaṇḍamayam | sujīrṇaśatakhaṇḍamaye | sujīrṇaśatakhaṇḍamayāni |
Instrumental | sujīrṇaśatakhaṇḍamayena | sujīrṇaśatakhaṇḍamayābhyām | sujīrṇaśatakhaṇḍamayaiḥ |
Dative | sujīrṇaśatakhaṇḍamayāya | sujīrṇaśatakhaṇḍamayābhyām | sujīrṇaśatakhaṇḍamayebhyaḥ |
Ablative | sujīrṇaśatakhaṇḍamayāt | sujīrṇaśatakhaṇḍamayābhyām | sujīrṇaśatakhaṇḍamayebhyaḥ |
Genitive | sujīrṇaśatakhaṇḍamayasya | sujīrṇaśatakhaṇḍamayayoḥ | sujīrṇaśatakhaṇḍamayānām |
Locative | sujīrṇaśatakhaṇḍamaye | sujīrṇaśatakhaṇḍamayayoḥ | sujīrṇaśatakhaṇḍamayeṣu |