Declension table of sughaṭatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sughaṭatvam | sughaṭatve | sughaṭatvāni |
Vocative | sughaṭatva | sughaṭatve | sughaṭatvāni |
Accusative | sughaṭatvam | sughaṭatve | sughaṭatvāni |
Instrumental | sughaṭatvena | sughaṭatvābhyām | sughaṭatvaiḥ |
Dative | sughaṭatvāya | sughaṭatvābhyām | sughaṭatvebhyaḥ |
Ablative | sughaṭatvāt | sughaṭatvābhyām | sughaṭatvebhyaḥ |
Genitive | sughaṭatvasya | sughaṭatvayoḥ | sughaṭatvānām |
Locative | sughaṭatve | sughaṭatvayoḥ | sughaṭatveṣu |