Declension table of ?sudurgamya

Deva

NeuterSingularDualPlural
Nominativesudurgamyam sudurgamye sudurgamyāṇi
Vocativesudurgamya sudurgamye sudurgamyāṇi
Accusativesudurgamyam sudurgamye sudurgamyāṇi
Instrumentalsudurgamyeṇa sudurgamyābhyām sudurgamyaiḥ
Dativesudurgamyāya sudurgamyābhyām sudurgamyebhyaḥ
Ablativesudurgamyāt sudurgamyābhyām sudurgamyebhyaḥ
Genitivesudurgamyasya sudurgamyayoḥ sudurgamyāṇām
Locativesudurgamye sudurgamyayoḥ sudurgamyeṣu

Compound sudurgamya -

Adverb -sudurgamyam -sudurgamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria