Declension table of ?sudurāsadaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudurāsadam | sudurāsade | sudurāsadāni |
Vocative | sudurāsada | sudurāsade | sudurāsadāni |
Accusative | sudurāsadam | sudurāsade | sudurāsadāni |
Instrumental | sudurāsadena | sudurāsadābhyām | sudurāsadaiḥ |
Dative | sudurāsadāya | sudurāsadābhyām | sudurāsadebhyaḥ |
Ablative | sudurāsadāt | sudurāsadābhyām | sudurāsadebhyaḥ |
Genitive | sudurāsadasya | sudurāsadayoḥ | sudurāsadānām |
Locative | sudurāsade | sudurāsadayoḥ | sudurāsadeṣu |