Declension table of ?sudurāruhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudurāruham | sudurāruhe | sudurāruhāṇi |
Vocative | sudurāruha | sudurāruhe | sudurāruhāṇi |
Accusative | sudurāruham | sudurāruhe | sudurāruhāṇi |
Instrumental | sudurāruheṇa | sudurāruhābhyām | sudurāruhaiḥ |
Dative | sudurāruhāya | sudurāruhābhyām | sudurāruhebhyaḥ |
Ablative | sudurāruhāt | sudurāruhābhyām | sudurāruhebhyaḥ |
Genitive | sudurāruhasya | sudurāruhayoḥ | sudurāruhāṇām |
Locative | sudurāruhe | sudurāruhayoḥ | sudurāruheṣu |