Declension table of ?sudurādharṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudurādharṣam | sudurādharṣe | sudurādharṣāṇi |
Vocative | sudurādharṣa | sudurādharṣe | sudurādharṣāṇi |
Accusative | sudurādharṣam | sudurādharṣe | sudurādharṣāṇi |
Instrumental | sudurādharṣeṇa | sudurādharṣābhyām | sudurādharṣaiḥ |
Dative | sudurādharṣāya | sudurādharṣābhyām | sudurādharṣebhyaḥ |
Ablative | sudurādharṣāt | sudurādharṣābhyām | sudurādharṣebhyaḥ |
Genitive | sudurādharṣasya | sudurādharṣayoḥ | sudurādharṣāṇām |
Locative | sudurādharṣe | sudurādharṣayoḥ | sudurādharṣeṣu |