Declension table of ?suduṣprekṣyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | suduṣprekṣyam | suduṣprekṣye | suduṣprekṣyāṇi |
Vocative | suduṣprekṣya | suduṣprekṣye | suduṣprekṣyāṇi |
Accusative | suduṣprekṣyam | suduṣprekṣye | suduṣprekṣyāṇi |
Instrumental | suduṣprekṣyeṇa | suduṣprekṣyābhyām | suduṣprekṣyaiḥ |
Dative | suduṣprekṣyāya | suduṣprekṣyābhyām | suduṣprekṣyebhyaḥ |
Ablative | suduṣprekṣyāt | suduṣprekṣyābhyām | suduṣprekṣyebhyaḥ |
Genitive | suduṣprekṣyasya | suduṣprekṣyayoḥ | suduṣprekṣyāṇām |
Locative | suduṣprekṣye | suduṣprekṣyayoḥ | suduṣprekṣyeṣu |