Declension table of ?suduḥkhārohaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | suduḥkhārohaṇam | suduḥkhārohaṇe | suduḥkhārohaṇāni |
Vocative | suduḥkhārohaṇa | suduḥkhārohaṇe | suduḥkhārohaṇāni |
Accusative | suduḥkhārohaṇam | suduḥkhārohaṇe | suduḥkhārohaṇāni |
Instrumental | suduḥkhārohaṇena | suduḥkhārohaṇābhyām | suduḥkhārohaṇaiḥ |
Dative | suduḥkhārohaṇāya | suduḥkhārohaṇābhyām | suduḥkhārohaṇebhyaḥ |
Ablative | suduḥkhārohaṇāt | suduḥkhārohaṇābhyām | suduḥkhārohaṇebhyaḥ |
Genitive | suduḥkhārohaṇasya | suduḥkhārohaṇayoḥ | suduḥkhārohaṇānām |
Locative | suduḥkhārohaṇe | suduḥkhārohaṇayoḥ | suduḥkhārohaṇeṣu |