Declension table of ?sudraṣṭṛDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudraṣṭṛ | sudraṣṭṛṇī | sudraṣṭṝṇi |
Vocative | sudraṣṭṛ | sudraṣṭṛṇī | sudraṣṭṝṇi |
Accusative | sudraṣṭṛ | sudraṣṭṛṇī | sudraṣṭṝṇi |
Instrumental | sudraṣṭṛṇā | sudraṣṭṛbhyām | sudraṣṭṛbhiḥ |
Dative | sudraṣṭṛṇe | sudraṣṭṛbhyām | sudraṣṭṛbhyaḥ |
Ablative | sudraṣṭṛṇaḥ | sudraṣṭṛbhyām | sudraṣṭṛbhyaḥ |
Genitive | sudraṣṭṛṇaḥ | sudraṣṭṛṇoḥ | sudraṣṭṝṇām |
Locative | sudraṣṭṛṇi | sudraṣṭṛṇoḥ | sudraṣṭṛṣu |