Declension table of ?sudraṣṭṛ

Deva

NeuterSingularDualPlural
Nominativesudraṣṭṛ sudraṣṭṛṇī sudraṣṭṝṇi
Vocativesudraṣṭṛ sudraṣṭṛṇī sudraṣṭṝṇi
Accusativesudraṣṭṛ sudraṣṭṛṇī sudraṣṭṝṇi
Instrumentalsudraṣṭṛṇā sudraṣṭṛbhyām sudraṣṭṛbhiḥ
Dativesudraṣṭṛṇe sudraṣṭṛbhyām sudraṣṭṛbhyaḥ
Ablativesudraṣṭṛṇaḥ sudraṣṭṛbhyām sudraṣṭṛbhyaḥ
Genitivesudraṣṭṛṇaḥ sudraṣṭṛṇoḥ sudraṣṭṝṇām
Locativesudraṣṭṛṇi sudraṣṭṛṇoḥ sudraṣṭṛṣu

Compound sudraṣṭṛ -

Adverb -sudraṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria