Declension table of ?sudīditiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudīditi | sudīditinī | sudīditīni |
Vocative | sudīditi | sudīditinī | sudīditīni |
Accusative | sudīditi | sudīditinī | sudīditīni |
Instrumental | sudīditinā | sudīditibhyām | sudīditibhiḥ |
Dative | sudīditine | sudīditibhyām | sudīditibhyaḥ |
Ablative | sudīditinaḥ | sudīditibhyām | sudīditibhyaḥ |
Genitive | sudīditinaḥ | sudīditinoḥ | sudīditīnām |
Locative | sudīditini | sudīditinoḥ | sudīditiṣu |