Declension table of ?sudhīvilocanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudhīvilocanam | sudhīvilocane | sudhīvilocanāni |
Vocative | sudhīvilocana | sudhīvilocane | sudhīvilocanāni |
Accusative | sudhīvilocanam | sudhīvilocane | sudhīvilocanāni |
Instrumental | sudhīvilocanena | sudhīvilocanābhyām | sudhīvilocanaiḥ |
Dative | sudhīvilocanāya | sudhīvilocanābhyām | sudhīvilocanebhyaḥ |
Ablative | sudhīvilocanāt | sudhīvilocanābhyām | sudhīvilocanebhyaḥ |
Genitive | sudhīvilocanasya | sudhīvilocanayoḥ | sudhīvilocanānām |
Locative | sudhīvilocane | sudhīvilocanayoḥ | sudhīvilocaneṣu |