Declension table of ?sudharmiṣṭhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudharmiṣṭham | sudharmiṣṭhe | sudharmiṣṭhāni |
Vocative | sudharmiṣṭha | sudharmiṣṭhe | sudharmiṣṭhāni |
Accusative | sudharmiṣṭham | sudharmiṣṭhe | sudharmiṣṭhāni |
Instrumental | sudharmiṣṭhena | sudharmiṣṭhābhyām | sudharmiṣṭhaiḥ |
Dative | sudharmiṣṭhāya | sudharmiṣṭhābhyām | sudharmiṣṭhebhyaḥ |
Ablative | sudharmiṣṭhāt | sudharmiṣṭhābhyām | sudharmiṣṭhebhyaḥ |
Genitive | sudharmiṣṭhasya | sudharmiṣṭhayoḥ | sudharmiṣṭhānām |
Locative | sudharmiṣṭhe | sudharmiṣṭhayoḥ | sudharmiṣṭheṣu |