Declension table of ?sudhātaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudhātam | sudhāte | sudhātāni |
Vocative | sudhāta | sudhāte | sudhātāni |
Accusative | sudhātam | sudhāte | sudhātāni |
Instrumental | sudhātena | sudhātābhyām | sudhātaiḥ |
Dative | sudhātāya | sudhātābhyām | sudhātebhyaḥ |
Ablative | sudhātāt | sudhātābhyām | sudhātebhyaḥ |
Genitive | sudhātasya | sudhātayoḥ | sudhātānām |
Locative | sudhāte | sudhātayoḥ | sudhāteṣu |