Declension table of ?sudhāsyandinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudhāsyandi | sudhāsyandinī | sudhāsyandīni |
Vocative | sudhāsyandin sudhāsyandi | sudhāsyandinī | sudhāsyandīni |
Accusative | sudhāsyandi | sudhāsyandinī | sudhāsyandīni |
Instrumental | sudhāsyandinā | sudhāsyandibhyām | sudhāsyandibhiḥ |
Dative | sudhāsyandine | sudhāsyandibhyām | sudhāsyandibhyaḥ |
Ablative | sudhāsyandinaḥ | sudhāsyandibhyām | sudhāsyandibhyaḥ |
Genitive | sudhāsyandinaḥ | sudhāsyandinoḥ | sudhāsyandinām |
Locative | sudhāsyandini | sudhāsyandinoḥ | sudhāsyandiṣu |