Declension table of ?sudhāṃśutaila

Deva

NeuterSingularDualPlural
Nominativesudhāṃśutailam sudhāṃśutaile sudhāṃśutailāni
Vocativesudhāṃśutaila sudhāṃśutaile sudhāṃśutailāni
Accusativesudhāṃśutailam sudhāṃśutaile sudhāṃśutailāni
Instrumentalsudhāṃśutailena sudhāṃśutailābhyām sudhāṃśutailaiḥ
Dativesudhāṃśutailāya sudhāṃśutailābhyām sudhāṃśutailebhyaḥ
Ablativesudhāṃśutailāt sudhāṃśutailābhyām sudhāṃśutailebhyaḥ
Genitivesudhāṃśutailasya sudhāṃśutailayoḥ sudhāṃśutailānām
Locativesudhāṃśutaile sudhāṃśutailayoḥ sudhāṃśutaileṣu

Compound sudhāṃśutaila -

Adverb -sudhāṃśutailam -sudhāṃśutailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria