Declension table of ?sudhāṃśutailaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudhāṃśutailam | sudhāṃśutaile | sudhāṃśutailāni |
Vocative | sudhāṃśutaila | sudhāṃśutaile | sudhāṃśutailāni |
Accusative | sudhāṃśutailam | sudhāṃśutaile | sudhāṃśutailāni |
Instrumental | sudhāṃśutailena | sudhāṃśutailābhyām | sudhāṃśutailaiḥ |
Dative | sudhāṃśutailāya | sudhāṃśutailābhyām | sudhāṃśutailebhyaḥ |
Ablative | sudhāṃśutailāt | sudhāṃśutailābhyām | sudhāṃśutailebhyaḥ |
Genitive | sudhāṃśutailasya | sudhāṃśutailayoḥ | sudhāṃśutailānām |
Locative | sudhāṃśutaile | sudhāṃśutailayoḥ | sudhāṃśutaileṣu |