Declension table of ?sudhṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudhṛtam | sudhṛte | sudhṛtāni |
Vocative | sudhṛta | sudhṛte | sudhṛtāni |
Accusative | sudhṛtam | sudhṛte | sudhṛtāni |
Instrumental | sudhṛtena | sudhṛtābhyām | sudhṛtaiḥ |
Dative | sudhṛtāya | sudhṛtābhyām | sudhṛtebhyaḥ |
Ablative | sudhṛtāt | sudhṛtābhyām | sudhṛtebhyaḥ |
Genitive | sudhṛtasya | sudhṛtayoḥ | sudhṛtānām |
Locative | sudhṛte | sudhṛtayoḥ | sudhṛteṣu |