Declension table of sudattaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudattam | sudatte | sudattāni |
Vocative | sudatta | sudatte | sudattāni |
Accusative | sudattam | sudatte | sudattāni |
Instrumental | sudattena | sudattābhyām | sudattaiḥ |
Dative | sudattāya | sudattābhyām | sudattebhyaḥ |
Ablative | sudattāt | sudattābhyām | sudattebhyaḥ |
Genitive | sudattasya | sudattayoḥ | sudattānām |
Locative | sudatte | sudattayoḥ | sudatteṣu |