Declension table of ?sudarśananṛsiṃhārādhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudarśananṛsiṃhārādhanam | sudarśananṛsiṃhārādhane | sudarśananṛsiṃhārādhanāni |
Vocative | sudarśananṛsiṃhārādhana | sudarśananṛsiṃhārādhane | sudarśananṛsiṃhārādhanāni |
Accusative | sudarśananṛsiṃhārādhanam | sudarśananṛsiṃhārādhane | sudarśananṛsiṃhārādhanāni |
Instrumental | sudarśananṛsiṃhārādhanena | sudarśananṛsiṃhārādhanābhyām | sudarśananṛsiṃhārādhanaiḥ |
Dative | sudarśananṛsiṃhārādhanāya | sudarśananṛsiṃhārādhanābhyām | sudarśananṛsiṃhārādhanebhyaḥ |
Ablative | sudarśananṛsiṃhārādhanāt | sudarśananṛsiṃhārādhanābhyām | sudarśananṛsiṃhārādhanebhyaḥ |
Genitive | sudarśananṛsiṃhārādhanasya | sudarśananṛsiṃhārādhanayoḥ | sudarśananṛsiṃhārādhanānām |
Locative | sudarśananṛsiṃhārādhane | sudarśananṛsiṃhārādhanayoḥ | sudarśananṛsiṃhārādhaneṣu |