Declension table of ?sudarśanadvīpaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudarśanadvīpam | sudarśanadvīpe | sudarśanadvīpāni |
Vocative | sudarśanadvīpa | sudarśanadvīpe | sudarśanadvīpāni |
Accusative | sudarśanadvīpam | sudarśanadvīpe | sudarśanadvīpāni |
Instrumental | sudarśanadvīpena | sudarśanadvīpābhyām | sudarśanadvīpaiḥ |
Dative | sudarśanadvīpāya | sudarśanadvīpābhyām | sudarśanadvīpebhyaḥ |
Ablative | sudarśanadvīpāt | sudarśanadvīpābhyām | sudarśanadvīpebhyaḥ |
Genitive | sudarśanadvīpasya | sudarśanadvīpayoḥ | sudarśanadvīpānām |
Locative | sudarśanadvīpe | sudarśanadvīpayoḥ | sudarśanadvīpeṣu |