Declension table of ?sudarśanabhāṣya

Deva

NeuterSingularDualPlural
Nominativesudarśanabhāṣyam sudarśanabhāṣye sudarśanabhāṣyāṇi
Vocativesudarśanabhāṣya sudarśanabhāṣye sudarśanabhāṣyāṇi
Accusativesudarśanabhāṣyam sudarśanabhāṣye sudarśanabhāṣyāṇi
Instrumentalsudarśanabhāṣyeṇa sudarśanabhāṣyābhyām sudarśanabhāṣyaiḥ
Dativesudarśanabhāṣyāya sudarśanabhāṣyābhyām sudarśanabhāṣyebhyaḥ
Ablativesudarśanabhāṣyāt sudarśanabhāṣyābhyām sudarśanabhāṣyebhyaḥ
Genitivesudarśanabhāṣyasya sudarśanabhāṣyayoḥ sudarśanabhāṣyāṇām
Locativesudarśanabhāṣye sudarśanabhāṣyayoḥ sudarśanabhāṣyeṣu

Compound sudarśanabhāṣya -

Adverb -sudarśanabhāṣyam -sudarśanabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria