Declension table of ?sudarśanabhāṣyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudarśanabhāṣyam | sudarśanabhāṣye | sudarśanabhāṣyāṇi |
Vocative | sudarśanabhāṣya | sudarśanabhāṣye | sudarśanabhāṣyāṇi |
Accusative | sudarśanabhāṣyam | sudarśanabhāṣye | sudarśanabhāṣyāṇi |
Instrumental | sudarśanabhāṣyeṇa | sudarśanabhāṣyābhyām | sudarśanabhāṣyaiḥ |
Dative | sudarśanabhāṣyāya | sudarśanabhāṣyābhyām | sudarśanabhāṣyebhyaḥ |
Ablative | sudarśanabhāṣyāt | sudarśanabhāṣyābhyām | sudarśanabhāṣyebhyaḥ |
Genitive | sudarśanabhāṣyasya | sudarśanabhāṣyayoḥ | sudarśanabhāṣyāṇām |
Locative | sudarśanabhāṣye | sudarśanabhāṣyayoḥ | sudarśanabhāṣyeṣu |