Declension table of sudantaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudantam | sudante | sudantāni |
Vocative | sudanta | sudante | sudantāni |
Accusative | sudantam | sudante | sudantāni |
Instrumental | sudantena | sudantābhyām | sudantaiḥ |
Dative | sudantāya | sudantābhyām | sudantebhyaḥ |
Ablative | sudantāt | sudantābhyām | sudantebhyaḥ |
Genitive | sudantasya | sudantayoḥ | sudantānām |
Locative | sudante | sudantayoḥ | sudanteṣu |