Declension table of ?sudakṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudakṣam | sudakṣe | sudakṣāṇi |
Vocative | sudakṣa | sudakṣe | sudakṣāṇi |
Accusative | sudakṣam | sudakṣe | sudakṣāṇi |
Instrumental | sudakṣeṇa | sudakṣābhyām | sudakṣaiḥ |
Dative | sudakṣāya | sudakṣābhyām | sudakṣebhyaḥ |
Ablative | sudakṣāt | sudakṣābhyām | sudakṣebhyaḥ |
Genitive | sudakṣasya | sudakṣayoḥ | sudakṣāṇām |
Locative | sudakṣe | sudakṣayoḥ | sudakṣeṣu |