Declension table of ?sudānu

Deva

NeuterSingularDualPlural
Nominativesudānu sudānunī sudānūni
Vocativesudānu sudānunī sudānūni
Accusativesudānu sudānunī sudānūni
Instrumentalsudānunā sudānubhyām sudānubhiḥ
Dativesudānune sudānubhyām sudānubhyaḥ
Ablativesudānunaḥ sudānubhyām sudānubhyaḥ
Genitivesudānunaḥ sudānunoḥ sudānūnām
Locativesudānuni sudānunoḥ sudānuṣu

Compound sudānu -

Adverb -sudānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria