Declension table of ?sudaṃśitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudaṃśitam | sudaṃśite | sudaṃśitāni |
Vocative | sudaṃśita | sudaṃśite | sudaṃśitāni |
Accusative | sudaṃśitam | sudaṃśite | sudaṃśitāni |
Instrumental | sudaṃśitena | sudaṃśitābhyām | sudaṃśitaiḥ |
Dative | sudaṃśitāya | sudaṃśitābhyām | sudaṃśitebhyaḥ |
Ablative | sudaṃśitāt | sudaṃśitābhyām | sudaṃśitebhyaḥ |
Genitive | sudaṃśitasya | sudaṃśitayoḥ | sudaṃśitānām |
Locative | sudaṃśite | sudaṃśitayoḥ | sudaṃśiteṣu |