Declension table of ?sudṛśīkarūpaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudṛśīkarūpam | sudṛśīkarūpe | sudṛśīkarūpāṇi |
Vocative | sudṛśīkarūpa | sudṛśīkarūpe | sudṛśīkarūpāṇi |
Accusative | sudṛśīkarūpam | sudṛśīkarūpe | sudṛśīkarūpāṇi |
Instrumental | sudṛśīkarūpeṇa | sudṛśīkarūpābhyām | sudṛśīkarūpaiḥ |
Dative | sudṛśīkarūpāya | sudṛśīkarūpābhyām | sudṛśīkarūpebhyaḥ |
Ablative | sudṛśīkarūpāt | sudṛśīkarūpābhyām | sudṛśīkarūpebhyaḥ |
Genitive | sudṛśīkarūpasya | sudṛśīkarūpayoḥ | sudṛśīkarūpāṇām |
Locative | sudṛśīkarūpe | sudṛśīkarūpayoḥ | sudṛśīkarūpeṣu |