Declension table of ?sudṛḍhavrataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudṛḍhavratam | sudṛḍhavrate | sudṛḍhavratāni |
Vocative | sudṛḍhavrata | sudṛḍhavrate | sudṛḍhavratāni |
Accusative | sudṛḍhavratam | sudṛḍhavrate | sudṛḍhavratāni |
Instrumental | sudṛḍhavratena | sudṛḍhavratābhyām | sudṛḍhavrataiḥ |
Dative | sudṛḍhavratāya | sudṛḍhavratābhyām | sudṛḍhavratebhyaḥ |
Ablative | sudṛḍhavratāt | sudṛḍhavratābhyām | sudṛḍhavratebhyaḥ |
Genitive | sudṛḍhavratasya | sudṛḍhavratayoḥ | sudṛḍhavratānām |
Locative | sudṛḍhavrate | sudṛḍhavratayoḥ | sudṛḍhavrateṣu |