Declension table of ?sucetīkṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sucetīkṛtam | sucetīkṛte | sucetīkṛtāni |
Vocative | sucetīkṛta | sucetīkṛte | sucetīkṛtāni |
Accusative | sucetīkṛtam | sucetīkṛte | sucetīkṛtāni |
Instrumental | sucetīkṛtena | sucetīkṛtābhyām | sucetīkṛtaiḥ |
Dative | sucetīkṛtāya | sucetīkṛtābhyām | sucetīkṛtebhyaḥ |
Ablative | sucetīkṛtāt | sucetīkṛtābhyām | sucetīkṛtebhyaḥ |
Genitive | sucetīkṛtasya | sucetīkṛtayoḥ | sucetīkṛtānām |
Locative | sucetīkṛte | sucetīkṛtayoḥ | sucetīkṛteṣu |