Declension table of subrahmaṇya

Deva

NeuterSingularDualPlural
Nominativesubrahmaṇyam subrahmaṇye subrahmaṇyāni
Vocativesubrahmaṇya subrahmaṇye subrahmaṇyāni
Accusativesubrahmaṇyam subrahmaṇye subrahmaṇyāni
Instrumentalsubrahmaṇyena subrahmaṇyābhyām subrahmaṇyaiḥ
Dativesubrahmaṇyāya subrahmaṇyābhyām subrahmaṇyebhyaḥ
Ablativesubrahmaṇyāt subrahmaṇyābhyām subrahmaṇyebhyaḥ
Genitivesubrahmaṇyasya subrahmaṇyayoḥ subrahmaṇyānām
Locativesubrahmaṇye subrahmaṇyayoḥ subrahmaṇyeṣu

Compound subrahmaṇya -

Adverb -subrahmaṇyam -subrahmaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria