Declension table of ?subrahmaṇīya

Deva

NeuterSingularDualPlural
Nominativesubrahmaṇīyam subrahmaṇīye subrahmaṇīyāni
Vocativesubrahmaṇīya subrahmaṇīye subrahmaṇīyāni
Accusativesubrahmaṇīyam subrahmaṇīye subrahmaṇīyāni
Instrumentalsubrahmaṇīyena subrahmaṇīyābhyām subrahmaṇīyaiḥ
Dativesubrahmaṇīyāya subrahmaṇīyābhyām subrahmaṇīyebhyaḥ
Ablativesubrahmaṇīyāt subrahmaṇīyābhyām subrahmaṇīyebhyaḥ
Genitivesubrahmaṇīyasya subrahmaṇīyayoḥ subrahmaṇīyānām
Locativesubrahmaṇīye subrahmaṇīyayoḥ subrahmaṇīyeṣu

Compound subrahmaṇīya -

Adverb -subrahmaṇīyam -subrahmaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria