Declension table of ?subhikṣakārin

Deva

NeuterSingularDualPlural
Nominativesubhikṣakāri subhikṣakāriṇī subhikṣakārīṇi
Vocativesubhikṣakārin subhikṣakāri subhikṣakāriṇī subhikṣakārīṇi
Accusativesubhikṣakāri subhikṣakāriṇī subhikṣakārīṇi
Instrumentalsubhikṣakāriṇā subhikṣakāribhyām subhikṣakāribhiḥ
Dativesubhikṣakāriṇe subhikṣakāribhyām subhikṣakāribhyaḥ
Ablativesubhikṣakāriṇaḥ subhikṣakāribhyām subhikṣakāribhyaḥ
Genitivesubhikṣakāriṇaḥ subhikṣakāriṇoḥ subhikṣakāriṇām
Locativesubhikṣakāriṇi subhikṣakāriṇoḥ subhikṣakāriṣu

Compound subhikṣakāri -

Adverb -subhikṣakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria