Declension table of ?suṣupāṇa

Deva

NeuterSingularDualPlural
Nominativesuṣupāṇam suṣupāṇe suṣupāṇāni
Vocativesuṣupāṇa suṣupāṇe suṣupāṇāni
Accusativesuṣupāṇam suṣupāṇe suṣupāṇāni
Instrumentalsuṣupāṇena suṣupāṇābhyām suṣupāṇaiḥ
Dativesuṣupāṇāya suṣupāṇābhyām suṣupāṇebhyaḥ
Ablativesuṣupāṇāt suṣupāṇābhyām suṣupāṇebhyaḥ
Genitivesuṣupāṇasya suṣupāṇayoḥ suṣupāṇānām
Locativesuṣupāṇe suṣupāṇayoḥ suṣupāṇeṣu

Compound suṣupāṇa -

Adverb -suṣupāṇam -suṣupāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria