Declension table of ?stutasvāmikṣetraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | stutasvāmikṣetram | stutasvāmikṣetre | stutasvāmikṣetrāṇi |
Vocative | stutasvāmikṣetra | stutasvāmikṣetre | stutasvāmikṣetrāṇi |
Accusative | stutasvāmikṣetram | stutasvāmikṣetre | stutasvāmikṣetrāṇi |
Instrumental | stutasvāmikṣetreṇa | stutasvāmikṣetrābhyām | stutasvāmikṣetraiḥ |
Dative | stutasvāmikṣetrāya | stutasvāmikṣetrābhyām | stutasvāmikṣetrebhyaḥ |
Ablative | stutasvāmikṣetrāt | stutasvāmikṣetrābhyām | stutasvāmikṣetrebhyaḥ |
Genitive | stutasvāmikṣetrasya | stutasvāmikṣetrayoḥ | stutasvāmikṣetrāṇām |
Locative | stutasvāmikṣetre | stutasvāmikṣetrayoḥ | stutasvāmikṣetreṣu |