Declension table of ?strīveṣadhārinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | strīveṣadhāri | strīveṣadhāriṇī | strīveṣadhārīṇi |
Vocative | strīveṣadhārin strīveṣadhāri | strīveṣadhāriṇī | strīveṣadhārīṇi |
Accusative | strīveṣadhāri | strīveṣadhāriṇī | strīveṣadhārīṇi |
Instrumental | strīveṣadhāriṇā | strīveṣadhāribhyām | strīveṣadhāribhiḥ |
Dative | strīveṣadhāriṇe | strīveṣadhāribhyām | strīveṣadhāribhyaḥ |
Ablative | strīveṣadhāriṇaḥ | strīveṣadhāribhyām | strīveṣadhāribhyaḥ |
Genitive | strīveṣadhāriṇaḥ | strīveṣadhāriṇoḥ | strīveṣadhāriṇām |
Locative | strīveṣadhāriṇi | strīveṣadhāriṇoḥ | strīveṣadhāriṣu |